Vaishnava Calendar

Festivals and Observances

Calculation of date and time is for Balasore, Odisha, India 086E55 21N29 +5.30.

The date of festivals and observances and the parana time (time to break the fast) may be different in other places.

Changes, errors and typos reserved

6 Jul 2025
Sunday

Ekādaśī 21:17, G, Sunrise-Set 05:05-18:29, Viśākhā 22:43

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Śrī Hari Śayana EKĀDAŚĪ

+Fasting for 1st month of Cāturmāsya-vrata begins today for those observing from Ekādaśī

7 Jul 2025
Monday

Dvādaśī 23:13, G, Sunrise-Set 05:06-18:29, Anurādhā *01:13

+Break fast 08:24 - 09:29

8 Jul 2025
Tuesday

Trayodaśī *00:41, G, Sunrise-Set 05:06-18:29, Jyeṣṭha *03:17

9 Jul 2025
Wednesday

Caturdaśī *01:39, G, Sunrise-Set 05:06-18:29, Mūlā *04:51

10 Jul 2025
Thursday

Pūrṇimā *02:09, G, Sunrise-Set 05:07-18:29, Purvāṣāḍhā --:--

+Guru (Vyāsa) Pūrṇimā

+Śrīla Sanātana Gosvāmī ~ Disappearance

+Śrī Śrīla Nityānanda Gosvāmī Mahārāja ~ Disappearance

+Fasting for 1st month of Cāturmāsya-vrata begins today for those observing from Pūrṇimā

+Fast from sak, green leafy vegetables, for one month

Śrīdhara Māsa

Gaurābda 539 - Kṛṣṇakal 0.98

DATE

Tithi (ends), Pakṣa, Sunrise/Set, Nakṣatra (ends)

11 Jul 2025
Friday

Pratipat *02:11, K, Sunrise-Set 05:07-18:28, Purvāṣāḍhā 05:58

+Śrīdhara Māsa begins

+Śrīla Prabhodhānanda Sarasvatī Gosvāmī ~ Disappearance

12 Jul 2025
Saturday

Dvitīyā *01:49, K, Sunrise-Set 05:08-18:28, Uttarāṣāḍhā 06:38

+Śrī Śrīmad Bhakti Hṛdaya Vana Gosvāmī Mahārāja ~ Disappearance

+Śrī Śrīmad Bhakti Saurabh Bhaktisāra Gosvāmī Mahārāja ~ Disappearance

13 Jul 2025
Sunday

Tritīyā *01:05, K, Sunrise-Set 05:08-18:28, Śravaṇā 06:54

14 Jul 2025
Monday

Caturthī *00:02, K, Sunrise-Set 05:08-18:28, Dhaniṣṭhā 06:50

15 Jul 2025
Tuesday

Pañcamī 22:41, K, Sunrise-Set 05:09-18:28, Śatabhiṣā 06:28

16 Jul 2025
Wednesday

Ṣaṣṭhī 21:04, K, Sunrise-Set 05:09-18:28, Pūrvabhādra 05:48

+Uttarabhādra nakṣatra up to *04:52

+Śrīla Gopāla Bhaṭṭa Gosvāmī ~ Disappearance

+Sun enters Cancer

17 Jul 2025
Thursday

Saptamī 19:11, K, Sunrise-Set 05:10-18:27, Revatī *03:41,

18 Jul 2025
Friday

Astamī 17:04, K, Sunrise-Set 05:10-18:27, Aśvinī *02:15

+Śrīla Lokanātha Gosvāmī ~ Disappearance

19 Jul 2025
Saturday

Navamī 14:44, K, Sunrise-Set 05:10-18:27, Bhāranī *00:39,

20 Jul 2025
Sunday

Daśamī 12:15, K, Sunrise-Set 05:11-18:27, Kṛttikā 22:55

21 Jul 2025
Monday

Ekādaśī 09:41, K, Sunrise-Set 05:11-18:26, Rohiṇī 21:08

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Kāmikā EKĀDAŚĪ

+Śrīla Bhakti Kamal Govinda Gosvāmī Mahārāja ~ Disappearance

22 Jul 2025
Tuesday

Dvādaśī 07:08, K, Sunrise-Set 05:12-18:26, Mṛgaśīrśa 19:26

+Trayodaśī up to *04:42

+Break fast 05:12 - 07:08

23 Jul 2025
Wednesday

Caturdaśī *02:31, K, Sunrise-Set 05:12-18:26, Ārdrā 17:56

24 Jul 2025
Thursday

Amāvasyā *00:43, K, Sunrise-Set 05:12-18:25, Punarvasu 16:45

+Śrīla Bhakti Rakṣaka Śrīdhara Gosvāmī Mahārāja ~ Disappearance

+Citālāgi Amāvāsyā

25 Jul 2025
Friday

Pratipat 23:25, G, Sunrise-Set 05:13-18:25, Puṣyā 16:02

26 Jul 2025
Saturday

Dvitīyā 22:44, G, Sunrise-Set 05:13-18:24, Āśleṣā 15:54

27 Jul 2025
Sunday

Tritīyā 22:44, G, Sunrise-Set 05:14-18:24, Maghā 16:25

28 Jul 2025
Monday

Caturthī 23:27, G, Sunrise-Set 05:14-18:24, P.Phalgunī 17:37

+Śrī Raghunandana Ṭhākura ~ Disappearance

+Śrī Vamsidāsa Bābājī ~ Disappearance

29 Jul 2025
Tuesday

Pañcamī *00:49, G, Sunrise-Set 05:14-18:23, U.Phalgunī 19:29

30 Jul 2025
Wednesday

Ṣaṣṭhī *02:44, G, Sunrise-Set 05:15-18:23, Hasta 21:55

31 Jul 2025
Thursday

Saptamī *05:01, G, Sunrise-Set 05:15-18:22, Citrā *00:43

1 Aug 2025
Friday

Astamī --:--, G, Sunrise-Set 05:16-18:22, Svātī *03:42

2 Aug 2025
Saturday

Astamī 07:26, G, Sunrise-Set 05:16-18:21, Viśākhā --:--

3 Aug 2025
Sunday

Navamī 09:45, G, Sunrise-Set 05:16-18:21, Viśākhā 06:37

4 Aug 2025
Monday

Daśamī 11:44, G, Sunrise-Set 05:17-18:20, Anurādhā 09:14

5 Aug 2025
Tuesday

Ekādaśī 13:15, G, Sunrise-Set 05:17-18:19, Jyeṣṭha 11:25

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Pavitrāropaṇī EKĀDAŚĪ

+Rādhā-Govinda Jhūlana-yātrā begins (swing festival)

+Fasting for 2nd month of Cāturmāsya-vrata begins today for those observing from Ekādaśī

6 Aug 2025
Wednesday

Dvādaśī 14:11, G, Sunrise-Set 05:17-18:19, Mūlā 13:02

+Break fast 08:24 - 09:33

+ Śrī Kṛṣṇa's Pavitropana Utsava

+Śrīla Rūpa Gosvāmī ~ Disappearance

+Śrīla Gaurīdāsa Paṇḍita ~ Disappearance

+Śrīla Govinda dāsa ~ Disappearance

7 Aug 2025
Thursday

Trayodaśī 14:30, G, Sunrise-Set 05:18-18:18, Purvāṣāḍhā 14:03

8 Aug 2025
Friday

Caturdaśī 14:15, G, Sunrise-Set 05:18-18:18, Uttarāṣāḍhā 14:30

9 Aug 2025
Saturday

Pūrṇimā 13:27, G, Sunrise-Set 05:19-18:17, Śravaṇā 14:25

+Rādhā-Govinda Jhūlana-yātrā ends

+Appearance of Lord Balarāma - Fast till noon then Ekādaśī preparations only

+Rākśī-bandhana

+Fasting for 2nd month of Cāturmāsya-vrata begins today for those observing from Pūrṇimā

+Fast from yogurt for one month

Hṛṣīkeśa Māsa

Gaurābda 539 - Kṛṣṇakal 0.98

DATE

Tithi (ends), Pakṣa, Sunrise/Set, Nakṣatra (ends)

10 Aug 2025
Sunday

Pratipat 12:12, K, Sunrise-Set 05:19-18:16, Dhaniṣṭhā 13:54

+Break fast 08:24 - 09:33

+Hṛṣīkeśa Māsa begins

11 Aug 2025
Monday

Dvitīyā 10:36, K, Sunrise-Set 05:19-18:16, Śatabhiṣā 13:02

12 Aug 2025
Tuesday

Tritīyā 08:43, K, Sunrise-Set 05:20-18:15, Pūrvabhādra 11:53

13 Aug 2025
Wednesday

Caturthī 06:38, K, Sunrise-Set 05:20-18:14, Uttarabhādra 10:34

+Pañcamī up to *04:26

14 Aug 2025
Thursday

Ṣaṣṭhī *02:09, K, Sunrise-Set 05:20-18:14, Revatī 09:07

15 Aug 2025
Friday

Saptamī 23:52, K, Sunrise-Set 05:21-18:13, Aśvinī 07:37

16 Aug 2025
Saturday

Astamī 21:37, K, Sunrise-Set 05:21-18:12, Bhāranī 06:07

+Kṛttikā nakṣatra up to *04:40

+Śrī Kṛṣṇa Janmāṣṭamī: Appearance of Lord Śrī Kṛṣṇa - Fast till midnight, then Ekādaśī preparations only

17 Aug 2025
Sunday

Navamī 19:27, K, Sunrise-Set 05:21-18:11, Rohiṇī *03:19

+Break fast 08:24 - 09:20

+Sun enters Leo

+Nandotsava

+Śrīla Bhaktivedānta Swāmī Mahārāja ~ Appearance

18 Aug 2025
Monday

Daśamī 17:25, K, Sunrise-Set 05:22-18:11, Mṛgaśīrśa *02:07

19 Aug 2025
Tuesday

Ekādaśī 15:35, K, Sunrise-Set 05:22-18:10, Ārdrā *01:09

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Annadā EKĀDAŚĪ

20 Aug 2025
Wednesday

Dvādaśī 14:01, K, Sunrise-Set 05:22-18:09, Punarvasu *00:28

+Break fast 08:24 - 09:33

21 Aug 2025
Thursday

Trayodaśī 12:47, K, Sunrise-Set 05:23-18:08, Puṣyā *00:10

22 Aug 2025
Friday

Caturdaśī 11:58, K, Sunrise-Set 05:23-18:07, Āśleṣā *00:18

23 Aug 2025
Saturday

Amāvasyā 11:38, K, Sunrise-Set 05:23-18:07, Maghā *00:56

+Saptapurī Amāvāsyā

24 Aug 2025
Sunday

Pratipat 11:51, G, Sunrise-Set 05:23-18:06, P.Phalgunī *02:07

25 Aug 2025
Monday

Dvitīyā 12:37, G, Sunrise-Set 05:24-18:05, U.Phalgunī *03:51

26 Aug 2025
Tuesday

Tritīyā 13:57, G, Sunrise-Set 05:24-18:04, Hasta --:--

27 Aug 2025
Wednesday

Caturthī 15:47, G, Sunrise-Set 05:24-18:03, Hasta 06:06

+Śrī Gaṇeśa Caturthī

28 Aug 2025
Thursday

Pañcamī 17:59, G, Sunrise-Set 05:25-18:02, Citrā 08:45

+Śrīmatī Sītā Ṭhākurāṇī (Śrī Advaita's consort) ~ Appearance

29 Aug 2025
Friday

Ṣaṣṭhī 20:24, G, Sunrise-Set 05:25-18:01, Svātī 11:40

30 Aug 2025
Saturday

Saptamī 22:49, G, Sunrise-Set 05:25-18:01, Viśākhā 14:39

+Appearance of Śrī Lalitā-devī

31 Aug 2025
Sunday

Astamī *01:00, G, Sunrise-Set 05:25-18:00, Anurādhā 17:29

+Śrī Rādhāṣṭamī-vrata ~ Appearance of Śrīmatī Rādhārāṇī

1 Sep 2025
Monday

Navamī *02:45, G, Sunrise-Set 05:26-17:59, Jyeṣṭha 19:57

2 Sep 2025
Tuesday

Daśamī *03:55, G, Sunrise-Set 05:26-17:58, Mūlā 21:53

3 Sep 2025
Wednesday

Ekādaśī *04:24, G, Sunrise-Set 05:26-17:57, Purvāṣāḍhā 23:10

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Pārśva EKĀDAŚĪ

+Śrī Vāmana Dvādaśī ~ Appearance of Lord Vāmanadeva

+Śrīla Jīva Gosvāmī ~ Appearance

+Fasting for 3rd month of Cāturmāsya-vrata begins today for those observing from Ekādaśī

4 Sep 2025
Thursday

Dvādaśī *04:10, G, Sunrise-Set 05:27-17:56, Uttarāṣāḍhā 23:45

+Break fast 08:24 - 09:32

5 Sep 2025
Friday

Trayodaśī *03:15, G, Sunrise-Set 05:27-17:55, Śravaṇā 23:40

+Śrīla Saccidānanda Bhaktivinoda Ṭhākura ~ Appearance

6 Sep 2025
Saturday

Caturdaśī *01:43, G, Sunrise-Set 05:27-17:54, Dhaniṣṭhā 22:57

+Nāmācārya Śrīla Haridāsa Ṭhākura ~ Disappearance

+Śrī Ananta Caturdaśī-vrata

7 Sep 2025
Sunday

Pūrṇimā 23:41, G, Sunrise-Set 05:27-17:53, Śatabhiṣā 21:43

+Śrī Viśvarūpa-mahotsava

+Śrī Śrīmad Bhāgavata-janma

+Fasting for 3rd month of Cāturmāsya-vrata begins today for those observing from Pūrṇimā

+Fasting from milk for one month, continue fast for two months from eggplants, tomatoes (if possible), loki, parmal, urad dahl and honey. Shaving (if so desired) for brahmacārīs and sannyāsis.

+total lunar eclipse (eclipse is visible in Balasore):
20:58:21 (Sep 7) - start of penumbral phase
21:57:02 (Sep 7) - start of partial phase
23:00:42 (Sep 7) - start of totality phase
23:41:46 (Sep 7) - Maximum eclipse point
00:22:50 (Sep 8) - end of totality phase
01:26:31 (Sep 8) - end of partial phase
02:25:05 (Sep 8) - end of penumbral phase

Padmanābha Māsa

Gaurābda 539 - Kṛṣṇakal 0.98

DATE

Tithi (ends), Pakṣa, Sunrise/Set, Nakṣatra (ends)

8 Sep 2025
Monday

Pratipat 21:14, K, Sunrise-Set 05:28-17:52, Pūrvabhādra 20:04

+Padmanābha Māsa begins

9 Sep 2025
Tuesday

Dvitīyā 18:31, K, Sunrise-Set 05:28-17:51, Uttarabhādra 18:09

+Śrī Śrīmad Bhakti Vilāsa Tīrtha Gosvāmī Mahārāja ~ Disappearance

10 Sep 2025
Wednesday

Tritīyā 15:40, K, Sunrise-Set 05:28-17:50, Revatī 16:05

11 Sep 2025
Thursday

Caturthī 12:48, K, Sunrise-Set 05:28-17:49, Aśvinī 13:59

12 Sep 2025
Friday

Pañcamī 10:01, K, Sunrise-Set 05:29-17:48, Bhāranī 12:00

13 Sep 2025
Saturday

Ṣaṣṭhī 07:26, K, Sunrise-Set 05:29-17:47, Kṛttikā 10:13

+Saptamī up to *05:07

+Śrī Śrīmad Bhaktiśrīrūpa Siddhānti Gosvāmī Mahārāja ~ Disappearance

14 Sep 2025
Sunday

Astamī *03:08, K, Sunrise-Set 05:29-17:46, Rohiṇī 08:43

15 Sep 2025
Monday

Navamī *01:34, K, Sunrise-Set 05:29-17:45, Mṛgaśīrśa 07:33

16 Sep 2025
Tuesday

Daśamī *00:24, K, Sunrise-Set 05:30-17:45, Ārdrā 06:48

17 Sep 2025
Wednesday

Ekādaśī 23:42, K, Sunrise-Set 05:30-17:44, Punarvasu 06:27

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Indira EKĀDAŚĪ

+Sun enters Virgo

18 Sep 2025
Thursday

Dvādaśī 23:27, K, Sunrise-Set 05:30-17:43, Puṣyā 06:34

+Break fast 08:24 - 09:30

19 Sep 2025
Friday

Trayodaśī 23:39, K, Sunrise-Set 05:30-17:42, Āśleṣā 07:07

20 Sep 2025
Saturday

Caturdaśī *00:19, K, Sunrise-Set 05:31-17:41, Maghā 08:07

21 Sep 2025
Sunday

Amāvasyā *01:26, K, Sunrise-Set 05:31-17:40, P.Phalgunī 09:34

+Mahālayā Amāvāsyā

+partial solar eclipse (not visible in Balasore):
22:59:42 (Sep 21) - start of eclipse
01:11:55 (Sep 22) - maximum eclipse point
03:23:22 (Sep 22) - end of eclipse

22 Sep 2025
Monday

Pratipat *02:58, G, Sunrise-Set 05:31-17:39, U.Phalgunī 11:26

23 Sep 2025
Tuesday

Dvitīyā *04:54, G, Sunrise-Set 05:31-17:38, Hasta 13:42

24 Sep 2025
Wednesday

Tritīyā --:--, G, Sunrise-Set 05:32-17:37, Citrā 16:18

25 Sep 2025
Thursday

Tritīyā 07:09, G, Sunrise-Set 05:32-17:36, Svātī 19:10

+Śrī Śrīmad Bhakti Pramoda Purī Gosvāmī Mahārāja ~ Appearance

26 Sep 2025
Friday

Caturthī 09:36, G, Sunrise-Set 05:32-17:35, Viśākhā 22:11

 

27 Sep 2025
Saturday

Pañcamī 12:06, G, Sunrise-Set 05:32-17:34, Anurādhā *01:10

28 Sep 2025
Sunday

Ṣaṣṭhī 14:30, G, Sunrise-Set 05:33-17:33, Jyeṣṭha *03:56

29 Sep 2025
Monday

Saptamī 16:34, G, Sunrise-Set 05:33-17:32, Mūlā --:--

30 Sep 2025
Tuesday

Astamī 18:09, G, Sunrise-Set 05:33-17:31, Mūlā 06:19

1 Oct 2025
Wednesday

Navamī 19:03, G, Sunrise-Set 05:34-17:30, Purvāṣāḍhā 08:08

2 Oct 2025
Thursday

Daśamī 19:13, G, Sunrise-Set 05:34-17:29, Uttarāṣāḍhā 09:15

+Rāmacandra Vijayotsava

+Daśaharā Utsava

+Śrī Madhvācārya ~ Appearance

3 Oct 2025
Friday

Ekādaśī 18:35, G, Sunrise-Set 05:34-17:28, Śravaṇā 09:36

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Pāśānkuṣā EKĀDAŚĪ

4 Oct 2025
Saturday

Dvādaśī 17:12, G, Sunrise-Set 05:34-17:27, Dhaniṣṭhā 09:11

+Break fast 08:24 - 09:28

+Śrīla Raghunātha dāsa Gosvāmī ~ Disappearance

+Śrīla Raghunātha Bhaṭṭa Gosvāmī ~ Disappearance

+Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī ~ Disappearance

+Fasting and special rules for 4th month of Cāturmāsya-vrata begins today for those observing from Ekādaśī

+Beginning of Ūrjā-vrata, Kārtika-vrata, Dāmodara-vrata and Niyama-sevā for those observing from Ekādaśī

5 Oct 2025
Sunday

Trayodaśī 15:06, G, Sunrise-Set 05:35-17:26, Śatabhiṣā 08:03

6 Oct 2025
Monday

Caturdaśī 12:26, G, Sunrise-Set 05:35-17:26, Pūrvabhādra 06:17

+Uttarabhādra nakṣatra up to *04:03

7 Oct 2025
Tuesday

Pūrṇimā 09:19, G, Sunrise-Set 05:35-17:25, Revatī *01:29

+Śrī Kṛṣṇa Saradiya rāsa-yātrā

+Śrī Murāri Gupta ~ Disappearance

+Śrī Śrīmad Bhakti Prajñāna Keśava Gosvāmī Mahārāja ~ Disappearance

+Beginning of Ūrjā-vrata, Kārtika-vrata, Dāmodara-vrata and Niyama-sevā for those observing from Pūrṇimā

+Fasting and special rules for 4th month of Cāturmāsya-vrata begins today for those observing from Pūrṇimā

+For one month fast from sesame seeds, mustard seeds, sesame oil, mustard oil, eggplants, tomatoes, loki, parmal, urad dahl and honey. No shaving for brahmacārīs and sannyāsais.

Dāmodara Māsa

Gaurābda 539 - Kṛṣṇakal 0.98

DATE

Tithi (ends), Pakṣa, Sunrise/Set, Nakṣatra (ends)

8 Oct 2025
Wednesday

Pratipat 05:56, K, Sunrise-Set 05:36-17:24, Aśvinī 22:46

+Dvitīyā up to *02:25

+Dāmodara Māsa begins

+Tridaṇḍī Svāmī Śrī Śrīmad Bhakti Gaurava Vaikhānas Gosvāmī Mahārāja ~ Appearance

9 Oct 2025
Thursday

Tritīyā 22:57, K, Sunrise-Set 05:36-17:23, Bhāranī 20:04

10 Oct 2025
Friday

Caturthī 19:41, K, Sunrise-Set 05:36-17:22, Kṛttikā 17:33

11 Oct 2025
Saturday

Pañcamī 16:46, K, Sunrise-Set 05:37-17:21, Rohiṇī 15:21

+Śrīla Narottama dāsa Ṭhākura ~ Disappearance

+Śrī Śrīmad Bhaktikuśala Narasiṁha Mahārāja ~ Disappearance

12 Oct 2025
Sunday

Ṣaṣṭhī 14:19, K, Sunrise-Set 05:37-17:20, Mṛgaśīrśa 13:38

+Śrī Śrīmad Bhakti Vicāra Yāyāvara Gosvāmī Mahārāja ~ Disappearance

13 Oct 2025
Monday

Saptamī 12:27, K, Sunrise-Set 05:37-17:20, Ārdrā 12:28

14 Oct 2025
Tuesday

Astamī 11:12, K, Sunrise-Set 05:38-17:19, Punarvasu 11:56

+Appearance of Śrī Rādhā-kuṇḍa, bathing in Rādhā-kuṇḍa (Snāna-dhan) and giving charity

+Bahulāṣṭamī

15 Oct 2025
Wednesday

Navamī 10:36, K, Sunrise-Set 05:38-17:18, Puṣyā 12:01

+Śrīla Vīracandra Prabhu ~ Appearance

+Śrī Śrīmad Bhakti Rakṣaka Śrīdhara Gosvāmī Mahārāja ~ Appearance

16 Oct 2025
Thursday

Daśamī 10:38, K, Sunrise-Set 05:38-17:17, Āśleṣā 12:44

17 Oct 2025
Friday

Ekādaśī 11:14, K, Sunrise-Set 05:39-17:16, Maghā 13:59,

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Ramā EKĀDAŚĪ

+Sun enters Libra

18 Oct 2025
Saturday

Dvādaśī 12:21, K, Sunrise-Set 05:39-17:15, P.Phalgunī 15:43

+Break fast 08:24 - 09:28

+Śrī Gaurāṅga Mahāprabhu's śubha vijaya at Śrīpāṭa Pāṇihāṭi

+Khaṇḍavāsī Śrī Narahari Sarakāra Ṭhākura ~ Disappearance

+Ākāśa Dīpikā begins (offering lamp to the sky for one solar month)

19 Oct 2025
Sunday

Trayodaśī 13:54, K, Sunrise-Set 05:40-17:15, U.Phalgunī 17:51

+Yama Dīpa-dāna

20 Oct 2025
Monday

Caturdaśī 15:47, K, Sunrise-Set 05:40-17:14, Hasta 20:18

+Yama Caturdaśī ( offering fourteen lamps in temple )

21 Oct 2025
Tuesday

Amāvasyā 17:57, K, Sunrise-Set 05:40-17:13, Citrā 23:00

+Dīpa-dāna, Dīpāvalī (Festival of lights)

+Appearance of Mānasī-gaṅgā

22 Oct 2025
Wednesday

Pratipat 20:19, G, Sunrise-Set 05:41-17:13, Svātī *01:53

+Śrī Govardhana-pūjā, Annakūṭa Mahotsava, Go-pūjā, Go-kṛda (Worship of Govardhana Hill, and worship and decorating of cows)

+Śrī Rasikānanda ~ Appearance

+Tridaṇḍī Svāmī Śrīla Bhakti Vijaya Puruṣottama Tīrtha Gosvāmī Mahārāja ~ Disappearance

+Śrī Śrīmad Bhakti Kusum Śramaṇā Gosvāmī Mahārāja ~ Appearance

23 Oct 2025
Thursday

Dvitīyā 22:49, G, Sunrise-Set 05:41-17:12, Viśākhā *04:53

+Śrī Vāsudeva Ghoṣa ~ Disappearance

+Tridaṇḍī Svāmī Śrī Śrīmad Bhakti Sarvasva Giri Gosvāmī Mahārāja ~ Disappearance

+Yama-dvitīyā -- The blessing of Yamarāja to his sister, Śrī Yamunā-devī that if brother and sister take bath in Yamunā on this day, they will not go to the abode of Yama after death.

24 Oct 2025
Friday

Tritīyā *01:22, G, Sunrise-Set 05:42-17:11, Anurādhā --:--

25 Oct 2025
Saturday

Caturthī *03:51, G, Sunrise-Set 05:42-17:10, Anurādhā 07:53,

+Tridaṇḍisvāmī Śrī Śrīmad Bhaktivedānta Swāmī Mahārāja ~ Disappearance

26 Oct 2025
Sunday

Pañcamī --:--, G, Sunrise-Set 05:43-17:10, Jyeṣṭha 10:48

+Śrī Śrīmad Bhaktiśrīrūpa Siddhānti Mahārāja ~ Appearance

27 Oct 2025
Monday

Pañcamī 06:07, G, Sunrise-Set 05:43-17:09, Mūlā 13:29

28 Oct 2025
Tuesday

Ṣaṣṭhī 08:02, G, Sunrise-Set 05:44-17:08, Purvāṣāḍhā 15:47

29 Oct 2025
Wednesday

Saptamī 09:26, G, Sunrise-Set 05:44-17:08, Uttarāṣāḍhā 17:31

30 Oct 2025
Thursday

Astamī 10:09, G, Sunrise-Set 05:45-17:07, Śravaṇā 18:35

+Śrī Gopāṣṭamī, Śrī Goṣṭāṣṭamī, Śrī Go Pūjā, Śrī Go Grāsa Dāna

+Śrī Gadādhara dāsa Gosvāmī ~ Disappearance

+Śrī Dhanañjaya Paṇḍita ~ Disappearance

+Śrī Śrīnivāsa Ācārya ~ Disappearance

31 Oct 2025
Friday

Navamī 10:06, G, Sunrise-Set 05:45-17:07, Dhaniṣṭhā 18:53

+Amlā Navamī

+Śrī Kṛṣṇa kills Kaṁsa

1 Nov 2025
Saturday

Daśamī 09:14, G, Sunrise-Set 05:46-17:06, Śatabhiṣā 18:22

2 Nov 2025
Sunday

Ekādaśī 07:34, G, Sunrise-Set 05:46-17:06, Pūrvabhādra 17:05

+Dvādaśī up to *05:10

+TRISPṚṢĀ MAHĀDVĀDAŚĪ: FASTING FOR Utthāna EKĀDAŚĪ

+Śrī Hari Utthāna

+Śrīla Gaura-kiśora dāsa Bābājī Mahārāja ~ Disappearance

+Śrī Śrīmad Bhakti Dayita Mādhava Gosvāmī Mahārāja ~ 121st Appearance

+Bhīṣma-pañcaka begins

+End of Ūrjā-vrata, Kārtika-vrata, Dāmodara-vrata and Niyama-sevā for those observing from Ekādaśī

+End of Cāturmāsya-vrata for those observing from Ekādaśī

3 Nov 2025
Monday

Trayodaśī *02:08, G, Sunrise-Set 05:47-17:05, Uttarabhādra 15:07

+Break fast 08:24 - 09:33

4 Nov 2025
Tuesday

Caturdaśī 22:39, G, Sunrise-Set 05:47-17:05, Revatī 12:36

+Śrī Bhūgarbha Gosvāmī ~ Disappearance

+Śrī Kāśīśvara Paṇḍita ~ Disappearance

+Śrī Śrīmad Bhakti Pramoda Purī Gosvāmī Mahārāja ~ Disappearance

5 Nov 2025
Wednesday

Pūrṇimā 18:51, G, Sunrise-Set 05:48-17:04, Aśvinī 09:42

+Śrī Kṛṣṇa Rāsa-yātrā

+Śrī Nimbārka Ācārcya ~ Appearance

+Śrīla Sundarānanda Ṭhākura ~ Disappearance

+End of Ūrjā-vrata, Kārtika-vrata, Dāmodara-vrata and Niyama-sevā for those observing from Pūrṇimā

+End of Cāturmāsya-vrata for those observing from Pūrṇimā

Keśava Māsa

Gaurābda 539 - Kṛṣṇakal 0.98

DATE

Tithi (ends), Pakṣa, Sunrise/Set, Nakṣatra (ends)

6 Nov 2025
Thursday

Pratipat 14:57, K, Sunrise-Set 05:48-17:04, Bhāranī 06:36

+Kṛttikā nakṣatra up to *03:29

+Keśava Māsa begins

+Kātyāyanī-vrata begins - Vraja-devīs take one month vow to please Yogamāya, (Kātyāyanī-devi) to get Śrī Kṛṣṇa as their beloved

+Sundarānanda ~ Appearance (One of the twelve cowherd boys in Caitanya-lila)

7 Nov 2025
Friday

Dvitīyā 11:08, K, Sunrise-Set 05:49-17:03, Rohiṇī *00:35

8 Nov 2025
Saturday

Tritīyā 07:34, K, Sunrise-Set 05:49-17:03, Mṛgaśīrśa 22:04

+Caturthī up to *04:28

9 Nov 2025
Sunday

Pañcamī *01:57, K, Sunrise-Set 05:50-17:02, Ārdrā 20:06

+Śrī Śrīmad Bhakti Vikāsa Hṛṣīkeśa Gosvāmī Mahārāja ~ Appearance

10 Nov 2025
Monday

Ṣaṣṭhī *00:10, K, Sunrise-Set 05:50-17:02, Punarvasu 18:49

+Śrī Kṣetra parikramā

11 Nov 2025
Tuesday

Saptamī 23:11, K, Sunrise-Set 05:51-17:02, Puṣyā 18:19

12 Nov 2025
Wednesday

Astamī 23:01, K, Sunrise-Set 05:52-17:01, Āśleṣā 18:37

13 Nov 2025
Thursday

Navamī 23:36, K, Sunrise-Set 05:52-17:01, Maghā 19:40

14 Nov 2025
Friday

Daśamī *00:52, K, Sunrise-Set 05:53-17:01, P.Phalgunī 21:22

15 Nov 2025
Saturday

Ekādaśī *02:40, K, Sunrise-Set 05:53-17:00, U.Phalgunī 23:36

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Utpannā EKĀDAŚĪ

+Śrīla Narahari Sarakāra Ṭhākura ~ Disappearance

16 Nov 2025
Sunday

Dvādaśī *04:50, K, Sunrise-Set 05:54-17:00, Hasta *02:12

+Break fast 09:12 - 09:25

+Śrī Kāliyā Kṛṣṇadāsa ~ Disappearance

+Śrī Sāraṅga Ṭhākura ~ Disappearance

+Sun enters Scorpio

17 Nov 2025
Monday

Trayodaśī --:--, K, Sunrise-Set 05:55-17:00, Citrā *05:03

+End of Akāśa Dīpikā (offering lamp to the sky)

18 Nov 2025
Tuesday

Trayodaśī 07:15, K, Sunrise-Set 05:55-17:00, Svātī --:--

19 Nov 2025
Wednesday

Caturdaśī 09:46, K, Sunrise-Set 05:56-16:59, Svātī 08:01

20 Nov 2025
Thursday

Amāvasyā 12:19, K, Sunrise-Set 05:56-16:59, Viśākhā 11:00

+Śreṣṭhārghya Śrīla Jagabandhu Bhakti Rañjana Prabhu ~ Disappearance

21 Nov 2025
Friday

Pratipat 14:50, G, Sunrise-Set 05:57-16:59, Anurādhā 13:57

22 Nov 2025
Saturday

Dvitīyā 17:14, G, Sunrise-Set 05:58-16:59, Jyeṣṭha 16:48

23 Nov 2025
Sunday

Tritīyā 19:27, G, Sunrise-Set 05:58-16:59, Mūlā 19:29

+Tridaṇḍī Svāmī Śrīla Bhakti Jīvana Janārdana Gosvāmī Mahārāja ~ Disappearance

24 Nov 2025
Monday

Caturthī 21:25, G, Sunrise-Set 05:59-16:59, Purvāṣāḍhā 21:55

25 Nov 2025
Tuesday

Pañcamī 22:59, G, Sunrise-Set 06:00-16:59, Uttarāṣāḍhā 23:59

26 Nov 2025
Wednesday

Ṣaṣṭhī *00:04, G, Sunrise-Set 06:00-16:59, Śravaṇā *01:34

+Śrī Śrī Jagannātha Deva is being offered new clothes (Odana Ṣaṣṭhi)

27 Nov 2025
Thursday

Saptamī *00:32, G, Sunrise-Set 06:01-16:59, Dhaniṣṭhā *02:33

28 Nov 2025
Friday

Astamī *00:18, G, Sunrise-Set 06:02-16:59, Śatabhiṣā *02:51

+Tridaṇḍī Svāmī Śrīla Bhakti Jīvana Janārdana Gosvāmī Mahārāja ~ 107th Appearance

+Sūryakuṇḍa-vāsī Śrīla Madhusūdana Dāsa Bābājī Mahārāja ~ Disappearance

29 Nov 2025
Saturday

Navamī 23:17, G, Sunrise-Set 06:02-16:59, Pūrvabhādra *02:24

+Śrī Śrīmad Bhakti Kamala Madhusūdana Gosvāmī Mahārāja ~ Appearance

30 Nov 2025
Sunday

Daśamī 21:32, G, Sunrise-Set 06:03-16:59, Uttarabhādra *01:12

1 Dec 2025
Monday

Ekādaśī 19:03, G, Sunrise-Set 06:04-16:59, Revatī 23:20

+ŚUDDHA EKĀDAŚĪ VRATA: FASTING FOR Mokṣadā EKĀDAŚĪ

+Śrī Śrīmad Bhakti Kusum Śramaṇā Gosvāmī Mahārāja ~ Disappearance

2 Dec 2025
Tuesday

Dvādaśī 15:59, G, Sunrise-Set 06:04-16:59, Aśvinī 20:53

+Break fast 08:24 - 09:40

3 Dec 2025
Wednesday

Trayodaśī 12:28, G, Sunrise-Set 06:05-16:59, Bhāranī 18:01

+Advent of Śrīmad Bhagavad-gītā ~ Śrī Krishna spoke Gītā to Arjuna

4 Dec 2025
Thursday

Caturdaśī 08:40, G, Sunrise-Set 06:06-16:59, Kṛttikā 14:56

+Pūrṇimā up to *04:46